5 ESSENTIAL ELEMENTS FOR BHAIRAV KAVACH

5 Essential Elements For bhairav kavach

5 Essential Elements For bhairav kavach

Blog Article



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

One particular devotee recounts a period of extreme personalized difficulties, where putting on the Kaal Bhairav Kavach became a supply of solace and strength. One more speaks of the transformative journey to self-discovery that unfolded right after embracing the Kavach to be a spiritual companion.

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७॥

इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

ॐ ह्रीं click here दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

Report this page